Declension table of ?apavādin

Deva

MasculineSingularDualPlural
Nominativeapavādī apavādinau apavādinaḥ
Vocativeapavādin apavādinau apavādinaḥ
Accusativeapavādinam apavādinau apavādinaḥ
Instrumentalapavādinā apavādibhyām apavādibhiḥ
Dativeapavādine apavādibhyām apavādibhyaḥ
Ablativeapavādinaḥ apavādibhyām apavādibhyaḥ
Genitiveapavādinaḥ apavādinoḥ apavādinām
Locativeapavādini apavādinoḥ apavādiṣu

Compound apavādi -

Adverb -apavādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria