Declension table of ?apavādapratyaya

Deva

MasculineSingularDualPlural
Nominativeapavādapratyayaḥ apavādapratyayau apavādapratyayāḥ
Vocativeapavādapratyaya apavādapratyayau apavādapratyayāḥ
Accusativeapavādapratyayam apavādapratyayau apavādapratyayān
Instrumentalapavādapratyayena apavādapratyayābhyām apavādapratyayaiḥ apavādapratyayebhiḥ
Dativeapavādapratyayāya apavādapratyayābhyām apavādapratyayebhyaḥ
Ablativeapavādapratyayāt apavādapratyayābhyām apavādapratyayebhyaḥ
Genitiveapavādapratyayasya apavādapratyayayoḥ apavādapratyayānām
Locativeapavādapratyaye apavādapratyayayoḥ apavādapratyayeṣu

Compound apavādapratyaya -

Adverb -apavādapratyayam -apavādapratyayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria