Declension table of apavāda

Deva

MasculineSingularDualPlural
Nominativeapavādaḥ apavādau apavādāḥ
Vocativeapavāda apavādau apavādāḥ
Accusativeapavādam apavādau apavādān
Instrumentalapavādena apavādābhyām apavādaiḥ apavādebhiḥ
Dativeapavādāya apavādābhyām apavādebhyaḥ
Ablativeapavādāt apavādābhyām apavādebhyaḥ
Genitiveapavādasya apavādayoḥ apavādānām
Locativeapavāde apavādayoḥ apavādeṣu

Compound apavāda -

Adverb -apavādam -apavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria