Declension table of ?apavācana

Deva

NeuterSingularDualPlural
Nominativeapavācanam apavācane apavācanāni
Vocativeapavācana apavācane apavācanāni
Accusativeapavācanam apavācane apavācanāni
Instrumentalapavācanena apavācanābhyām apavācanaiḥ
Dativeapavācanāya apavācanābhyām apavācanebhyaḥ
Ablativeapavācanāt apavācanābhyām apavācanebhyaḥ
Genitiveapavācanasya apavācanayoḥ apavācanānām
Locativeapavācane apavācanayoḥ apavācaneṣu

Compound apavācana -

Adverb -apavācanam -apavācanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria