Declension table of ?apavaṃśa

Deva

MasculineSingularDualPlural
Nominativeapavaṃśaḥ apavaṃśau apavaṃśāḥ
Vocativeapavaṃśa apavaṃśau apavaṃśāḥ
Accusativeapavaṃśam apavaṃśau apavaṃśān
Instrumentalapavaṃśena apavaṃśābhyām apavaṃśaiḥ apavaṃśebhiḥ
Dativeapavaṃśāya apavaṃśābhyām apavaṃśebhyaḥ
Ablativeapavaṃśāt apavaṃśābhyām apavaṃśebhyaḥ
Genitiveapavaṃśasya apavaṃśayoḥ apavaṃśānām
Locativeapavaṃśe apavaṃśayoḥ apavaṃśeṣu

Compound apavaṃśa -

Adverb -apavaṃśam -apavaṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria