Declension table of ?apavṛtta

Deva

NeuterSingularDualPlural
Nominativeapavṛttam apavṛtte apavṛttāni
Vocativeapavṛtta apavṛtte apavṛttāni
Accusativeapavṛttam apavṛtte apavṛttāni
Instrumentalapavṛttena apavṛttābhyām apavṛttaiḥ
Dativeapavṛttāya apavṛttābhyām apavṛttebhyaḥ
Ablativeapavṛttāt apavṛttābhyām apavṛttebhyaḥ
Genitiveapavṛttasya apavṛttayoḥ apavṛttānām
Locativeapavṛtte apavṛttayoḥ apavṛtteṣu

Compound apavṛtta -

Adverb -apavṛttam -apavṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria