Declension table of ?apavṛtta

Deva

MasculineSingularDualPlural
Nominativeapavṛttaḥ apavṛttau apavṛttāḥ
Vocativeapavṛtta apavṛttau apavṛttāḥ
Accusativeapavṛttam apavṛttau apavṛttān
Instrumentalapavṛttena apavṛttābhyām apavṛttaiḥ apavṛttebhiḥ
Dativeapavṛttāya apavṛttābhyām apavṛttebhyaḥ
Ablativeapavṛttāt apavṛttābhyām apavṛttebhyaḥ
Genitiveapavṛttasya apavṛttayoḥ apavṛttānām
Locativeapavṛtte apavṛttayoḥ apavṛtteṣu

Compound apavṛtta -

Adverb -apavṛttam -apavṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria