Declension table of ?apavṛktatva

Deva

NeuterSingularDualPlural
Nominativeapavṛktatvam apavṛktatve apavṛktatvāni
Vocativeapavṛktatva apavṛktatve apavṛktatvāni
Accusativeapavṛktatvam apavṛktatve apavṛktatvāni
Instrumentalapavṛktatvena apavṛktatvābhyām apavṛktatvaiḥ
Dativeapavṛktatvāya apavṛktatvābhyām apavṛktatvebhyaḥ
Ablativeapavṛktatvāt apavṛktatvābhyām apavṛktatvebhyaḥ
Genitiveapavṛktatvasya apavṛktatvayoḥ apavṛktatvānām
Locativeapavṛktatve apavṛktatvayoḥ apavṛktatveṣu

Compound apavṛktatva -

Adverb -apavṛktatvam -apavṛktatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria