Declension table of apauruṣa

Deva

NeuterSingularDualPlural
Nominativeapauruṣam apauruṣe apauruṣāṇi
Vocativeapauruṣa apauruṣe apauruṣāṇi
Accusativeapauruṣam apauruṣe apauruṣāṇi
Instrumentalapauruṣeṇa apauruṣābhyām apauruṣaiḥ
Dativeapauruṣāya apauruṣābhyām apauruṣebhyaḥ
Ablativeapauruṣāt apauruṣābhyām apauruṣebhyaḥ
Genitiveapauruṣasya apauruṣayoḥ apauruṣāṇām
Locativeapauruṣe apauruṣayoḥ apauruṣeṣu

Compound apauruṣa -

Adverb -apauruṣam -apauruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria