Declension table of ?apatyavatā

Deva

FeminineSingularDualPlural
Nominativeapatyavatā apatyavate apatyavatāḥ
Vocativeapatyavate apatyavate apatyavatāḥ
Accusativeapatyavatām apatyavate apatyavatāḥ
Instrumentalapatyavatayā apatyavatābhyām apatyavatābhiḥ
Dativeapatyavatāyai apatyavatābhyām apatyavatābhyaḥ
Ablativeapatyavatāyāḥ apatyavatābhyām apatyavatābhyaḥ
Genitiveapatyavatāyāḥ apatyavatayoḥ apatyavatānām
Locativeapatyavatāyām apatyavatayoḥ apatyavatāsu

Adverb -apatyavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria