Declension table of ?apatyanātha

Deva

NeuterSingularDualPlural
Nominativeapatyanātham apatyanāthe apatyanāthāni
Vocativeapatyanātha apatyanāthe apatyanāthāni
Accusativeapatyanātham apatyanāthe apatyanāthāni
Instrumentalapatyanāthena apatyanāthābhyām apatyanāthaiḥ
Dativeapatyanāthāya apatyanāthābhyām apatyanāthebhyaḥ
Ablativeapatyanāthāt apatyanāthābhyām apatyanāthebhyaḥ
Genitiveapatyanāthasya apatyanāthayoḥ apatyanāthānām
Locativeapatyanāthe apatyanāthayoḥ apatyanātheṣu

Compound apatyanātha -

Adverb -apatyanātham -apatyanāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria