Declension table of ?apatyanātha

Deva

MasculineSingularDualPlural
Nominativeapatyanāthaḥ apatyanāthau apatyanāthāḥ
Vocativeapatyanātha apatyanāthau apatyanāthāḥ
Accusativeapatyanātham apatyanāthau apatyanāthān
Instrumentalapatyanāthena apatyanāthābhyām apatyanāthaiḥ apatyanāthebhiḥ
Dativeapatyanāthāya apatyanāthābhyām apatyanāthebhyaḥ
Ablativeapatyanāthāt apatyanāthābhyām apatyanāthebhyaḥ
Genitiveapatyanāthasya apatyanāthayoḥ apatyanāthānām
Locativeapatyanāthe apatyanāthayoḥ apatyanātheṣu

Compound apatyanātha -

Adverb -apatyanātham -apatyanāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria