Declension table of ?apatyakāma

Deva

NeuterSingularDualPlural
Nominativeapatyakāmam apatyakāme apatyakāmāni
Vocativeapatyakāma apatyakāme apatyakāmāni
Accusativeapatyakāmam apatyakāme apatyakāmāni
Instrumentalapatyakāmena apatyakāmābhyām apatyakāmaiḥ
Dativeapatyakāmāya apatyakāmābhyām apatyakāmebhyaḥ
Ablativeapatyakāmāt apatyakāmābhyām apatyakāmebhyaḥ
Genitiveapatyakāmasya apatyakāmayoḥ apatyakāmānām
Locativeapatyakāme apatyakāmayoḥ apatyakāmeṣu

Compound apatyakāma -

Adverb -apatyakāmam -apatyakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria