Declension table of ?apatyakāma

Deva

MasculineSingularDualPlural
Nominativeapatyakāmaḥ apatyakāmau apatyakāmāḥ
Vocativeapatyakāma apatyakāmau apatyakāmāḥ
Accusativeapatyakāmam apatyakāmau apatyakāmān
Instrumentalapatyakāmena apatyakāmābhyām apatyakāmaiḥ apatyakāmebhiḥ
Dativeapatyakāmāya apatyakāmābhyām apatyakāmebhyaḥ
Ablativeapatyakāmāt apatyakāmābhyām apatyakāmebhyaḥ
Genitiveapatyakāmasya apatyakāmayoḥ apatyakāmānām
Locativeapatyakāme apatyakāmayoḥ apatyakāmeṣu

Compound apatyakāma -

Adverb -apatyakāmam -apatyakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria