Declension table of ?apatyajīva

Deva

MasculineSingularDualPlural
Nominativeapatyajīvaḥ apatyajīvau apatyajīvāḥ
Vocativeapatyajīva apatyajīvau apatyajīvāḥ
Accusativeapatyajīvam apatyajīvau apatyajīvān
Instrumentalapatyajīvena apatyajīvābhyām apatyajīvaiḥ apatyajīvebhiḥ
Dativeapatyajīvāya apatyajīvābhyām apatyajīvebhyaḥ
Ablativeapatyajīvāt apatyajīvābhyām apatyajīvebhyaḥ
Genitiveapatyajīvasya apatyajīvayoḥ apatyajīvānām
Locativeapatyajīve apatyajīvayoḥ apatyajīveṣu

Compound apatyajīva -

Adverb -apatyajīvam -apatyajīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria