Declension table of ?apatyada

Deva

NeuterSingularDualPlural
Nominativeapatyadam apatyade apatyadāni
Vocativeapatyada apatyade apatyadāni
Accusativeapatyadam apatyade apatyadāni
Instrumentalapatyadena apatyadābhyām apatyadaiḥ
Dativeapatyadāya apatyadābhyām apatyadebhyaḥ
Ablativeapatyadāt apatyadābhyām apatyadebhyaḥ
Genitiveapatyadasya apatyadayoḥ apatyadānām
Locativeapatyade apatyadayoḥ apatyadeṣu

Compound apatyada -

Adverb -apatyadam -apatyadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria