Declension table of ?apatyada

Deva

MasculineSingularDualPlural
Nominativeapatyadaḥ apatyadau apatyadāḥ
Vocativeapatyada apatyadau apatyadāḥ
Accusativeapatyadam apatyadau apatyadān
Instrumentalapatyadena apatyadābhyām apatyadaiḥ apatyadebhiḥ
Dativeapatyadāya apatyadābhyām apatyadebhyaḥ
Ablativeapatyadāt apatyadābhyām apatyadebhyaḥ
Genitiveapatyadasya apatyadayoḥ apatyadānām
Locativeapatyade apatyadayoḥ apatyadeṣu

Compound apatyada -

Adverb -apatyadam -apatyadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria