Declension table of ?apatūlāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | apatūlā | apatūle | apatūlāḥ |
Vocative | apatūle | apatūle | apatūlāḥ |
Accusative | apatūlām | apatūle | apatūlāḥ |
Instrumental | apatūlayā | apatūlābhyām | apatūlābhiḥ |
Dative | apatūlāyai | apatūlābhyām | apatūlābhyaḥ |
Ablative | apatūlāyāḥ | apatūlābhyām | apatūlābhyaḥ |
Genitive | apatūlāyāḥ | apatūlayoḥ | apatūlānām |
Locative | apatūlāyām | apatūlayoḥ | apatūlāsu |