Declension table of ?apatūla

Deva

NeuterSingularDualPlural
Nominativeapatūlam apatūle apatūlāni
Vocativeapatūla apatūle apatūlāni
Accusativeapatūlam apatūle apatūlāni
Instrumentalapatūlena apatūlābhyām apatūlaiḥ
Dativeapatūlāya apatūlābhyām apatūlebhyaḥ
Ablativeapatūlāt apatūlābhyām apatūlebhyaḥ
Genitiveapatūlasya apatūlayoḥ apatūlānām
Locativeapatūle apatūlayoḥ apatūleṣu

Compound apatūla -

Adverb -apatūlam -apatūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria