Declension table of ?apatūla

Deva

MasculineSingularDualPlural
Nominativeapatūlaḥ apatūlau apatūlāḥ
Vocativeapatūla apatūlau apatūlāḥ
Accusativeapatūlam apatūlau apatūlān
Instrumentalapatūlena apatūlābhyām apatūlaiḥ apatūlebhiḥ
Dativeapatūlāya apatūlābhyām apatūlebhyaḥ
Ablativeapatūlāt apatūlābhyām apatūlebhyaḥ
Genitiveapatūlasya apatūlayoḥ apatūlānām
Locativeapatūle apatūlayoḥ apatūleṣu

Compound apatūla -

Adverb -apatūlam -apatūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria