Declension table of ?apatuṣāra

Deva

NeuterSingularDualPlural
Nominativeapatuṣāram apatuṣāre apatuṣārāṇi
Vocativeapatuṣāra apatuṣāre apatuṣārāṇi
Accusativeapatuṣāram apatuṣāre apatuṣārāṇi
Instrumentalapatuṣāreṇa apatuṣārābhyām apatuṣāraiḥ
Dativeapatuṣārāya apatuṣārābhyām apatuṣārebhyaḥ
Ablativeapatuṣārāt apatuṣārābhyām apatuṣārebhyaḥ
Genitiveapatuṣārasya apatuṣārayoḥ apatuṣārāṇām
Locativeapatuṣāre apatuṣārayoḥ apatuṣāreṣu

Compound apatuṣāra -

Adverb -apatuṣāram -apatuṣārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria