Declension table of ?apatrasta

Deva

MasculineSingularDualPlural
Nominativeapatrastaḥ apatrastau apatrastāḥ
Vocativeapatrasta apatrastau apatrastāḥ
Accusativeapatrastam apatrastau apatrastān
Instrumentalapatrastena apatrastābhyām apatrastaiḥ apatrastebhiḥ
Dativeapatrastāya apatrastābhyām apatrastebhyaḥ
Ablativeapatrastāt apatrastābhyām apatrastebhyaḥ
Genitiveapatrastasya apatrastayoḥ apatrastānām
Locativeapatraste apatrastayoḥ apatrasteṣu

Compound apatrasta -

Adverb -apatrastam -apatrastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria