Declension table of ?apatrapiṣṇu_ā

Deva

FeminineSingularDualPlural
Nominativeapatrapiṣṇu_ā apatrapiṣṇu_e apatrapiṣṇu_āḥ
Vocativeapatrapiṣṇu_e apatrapiṣṇu_e apatrapiṣṇu_āḥ
Accusativeapatrapiṣṇu_ām apatrapiṣṇu_e apatrapiṣṇu_āḥ
Instrumentalapatrapiṣṇu_ayā apatrapiṣṇu_ābhyām apatrapiṣṇu_ābhiḥ
Dativeapatrapiṣṇu_āyai apatrapiṣṇu_ābhyām apatrapiṣṇu_ābhyaḥ
Ablativeapatrapiṣṇu_āyāḥ apatrapiṣṇu_ābhyām apatrapiṣṇu_ābhyaḥ
Genitiveapatrapiṣṇu_āyāḥ apatrapiṣṇu_ayoḥ apatrapiṣṇu_ānām
Locativeapatrapiṣṇu_āyām apatrapiṣṇu_ayoḥ apatrapiṣṇu_āsu

Adverb -apatrapiṣṇu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria