Declension table of ?apatrapiṣṇu

Deva

MasculineSingularDualPlural
Nominativeapatrapiṣṇuḥ apatrapiṣṇū apatrapiṣṇavaḥ
Vocativeapatrapiṣṇo apatrapiṣṇū apatrapiṣṇavaḥ
Accusativeapatrapiṣṇum apatrapiṣṇū apatrapiṣṇūn
Instrumentalapatrapiṣṇunā apatrapiṣṇubhyām apatrapiṣṇubhiḥ
Dativeapatrapiṣṇave apatrapiṣṇubhyām apatrapiṣṇubhyaḥ
Ablativeapatrapiṣṇoḥ apatrapiṣṇubhyām apatrapiṣṇubhyaḥ
Genitiveapatrapiṣṇoḥ apatrapiṣṇvoḥ apatrapiṣṇūnām
Locativeapatrapiṣṇau apatrapiṣṇvoḥ apatrapiṣṇuṣu

Compound apatrapiṣṇu -

Adverb -apatrapiṣṇu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria