Declension table of ?apatnīkaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | apatnīkam | apatnīke | apatnīkāni |
Vocative | apatnīka | apatnīke | apatnīkāni |
Accusative | apatnīkam | apatnīke | apatnīkāni |
Instrumental | apatnīkena | apatnīkābhyām | apatnīkaiḥ |
Dative | apatnīkāya | apatnīkābhyām | apatnīkebhyaḥ |
Ablative | apatnīkāt | apatnīkābhyām | apatnīkebhyaḥ |
Genitive | apatnīkasya | apatnīkayoḥ | apatnīkānām |
Locative | apatnīke | apatnīkayoḥ | apatnīkeṣu |