Declension table of ?apatnīka

Deva

MasculineSingularDualPlural
Nominativeapatnīkaḥ apatnīkau apatnīkāḥ
Vocativeapatnīka apatnīkau apatnīkāḥ
Accusativeapatnīkam apatnīkau apatnīkān
Instrumentalapatnīkena apatnīkābhyām apatnīkaiḥ apatnīkebhiḥ
Dativeapatnīkāya apatnīkābhyām apatnīkebhyaḥ
Ablativeapatnīkāt apatnīkābhyām apatnīkebhyaḥ
Genitiveapatnīkasya apatnīkayoḥ apatnīkānām
Locativeapatnīke apatnīkayoḥ apatnīkeṣu

Compound apatnīka -

Adverb -apatnīkam -apatnīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria