Declension table of ?apatitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | apatitā | apatite | apatitāḥ |
Vocative | apatite | apatite | apatitāḥ |
Accusative | apatitām | apatite | apatitāḥ |
Instrumental | apatitayā | apatitābhyām | apatitābhiḥ |
Dative | apatitāyai | apatitābhyām | apatitābhyaḥ |
Ablative | apatitāyāḥ | apatitābhyām | apatitābhyaḥ |
Genitive | apatitāyāḥ | apatitayoḥ | apatitānām |
Locative | apatitāyām | apatitayoḥ | apatitāsu |