Declension table of ?apatīrtha

Deva

NeuterSingularDualPlural
Nominativeapatīrtham apatīrthe apatīrthāni
Vocativeapatīrtha apatīrthe apatīrthāni
Accusativeapatīrtham apatīrthe apatīrthāni
Instrumentalapatīrthena apatīrthābhyām apatīrthaiḥ
Dativeapatīrthāya apatīrthābhyām apatīrthebhyaḥ
Ablativeapatīrthāt apatīrthābhyām apatīrthebhyaḥ
Genitiveapatīrthasya apatīrthayoḥ apatīrthānām
Locativeapatīrthe apatīrthayoḥ apatīrtheṣu

Compound apatīrtha -

Adverb -apatīrtham -apatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria