Declension table of ?apati

Deva

FeminineSingularDualPlural
Nominativeapatiḥ apatī apatayaḥ
Vocativeapate apatī apatayaḥ
Accusativeapatim apatī apatīḥ
Instrumentalapatyā apatibhyām apatibhiḥ
Dativeapatyai apataye apatibhyām apatibhyaḥ
Ablativeapatyāḥ apateḥ apatibhyām apatibhyaḥ
Genitiveapatyāḥ apateḥ apatyoḥ apatīnām
Locativeapatyām apatau apatyoḥ apatiṣu

Compound apati -

Adverb -apati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria