Declension table of ?apathyanimittā

Deva

FeminineSingularDualPlural
Nominativeapathyanimittā apathyanimitte apathyanimittāḥ
Vocativeapathyanimitte apathyanimitte apathyanimittāḥ
Accusativeapathyanimittām apathyanimitte apathyanimittāḥ
Instrumentalapathyanimittayā apathyanimittābhyām apathyanimittābhiḥ
Dativeapathyanimittāyai apathyanimittābhyām apathyanimittābhyaḥ
Ablativeapathyanimittāyāḥ apathyanimittābhyām apathyanimittābhyaḥ
Genitiveapathyanimittāyāḥ apathyanimittayoḥ apathyanimittānām
Locativeapathyanimittāyām apathyanimittayoḥ apathyanimittāsu

Adverb -apathyanimittam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria