Declension table of ?apathyanimitta

Deva

NeuterSingularDualPlural
Nominativeapathyanimittam apathyanimitte apathyanimittāni
Vocativeapathyanimitta apathyanimitte apathyanimittāni
Accusativeapathyanimittam apathyanimitte apathyanimittāni
Instrumentalapathyanimittena apathyanimittābhyām apathyanimittaiḥ
Dativeapathyanimittāya apathyanimittābhyām apathyanimittebhyaḥ
Ablativeapathyanimittāt apathyanimittābhyām apathyanimittebhyaḥ
Genitiveapathyanimittasya apathyanimittayoḥ apathyanimittānām
Locativeapathyanimitte apathyanimittayoḥ apathyanimitteṣu

Compound apathyanimitta -

Adverb -apathyanimittam -apathyanimittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria