Declension table of ?apathyanimitta

Deva

MasculineSingularDualPlural
Nominativeapathyanimittaḥ apathyanimittau apathyanimittāḥ
Vocativeapathyanimitta apathyanimittau apathyanimittāḥ
Accusativeapathyanimittam apathyanimittau apathyanimittān
Instrumentalapathyanimittena apathyanimittābhyām apathyanimittaiḥ apathyanimittebhiḥ
Dativeapathyanimittāya apathyanimittābhyām apathyanimittebhyaḥ
Ablativeapathyanimittāt apathyanimittābhyām apathyanimittebhyaḥ
Genitiveapathyanimittasya apathyanimittayoḥ apathyanimittānām
Locativeapathyanimitte apathyanimittayoḥ apathyanimitteṣu

Compound apathyanimitta -

Adverb -apathyanimittam -apathyanimittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria