Declension table of ?apathagāminī

Deva

FeminineSingularDualPlural
Nominativeapathagāminī apathagāminyau apathagāminyaḥ
Vocativeapathagāmini apathagāminyau apathagāminyaḥ
Accusativeapathagāminīm apathagāminyau apathagāminīḥ
Instrumentalapathagāminyā apathagāminībhyām apathagāminībhiḥ
Dativeapathagāminyai apathagāminībhyām apathagāminībhyaḥ
Ablativeapathagāminyāḥ apathagāminībhyām apathagāminībhyaḥ
Genitiveapathagāminyāḥ apathagāminyoḥ apathagāminīnām
Locativeapathagāminyām apathagāminyoḥ apathagāminīṣu

Compound apathagāmini - apathagāminī -

Adverb -apathagāmini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria