Declension table of ?apathadāyinī

Deva

FeminineSingularDualPlural
Nominativeapathadāyinī apathadāyinyau apathadāyinyaḥ
Vocativeapathadāyini apathadāyinyau apathadāyinyaḥ
Accusativeapathadāyinīm apathadāyinyau apathadāyinīḥ
Instrumentalapathadāyinyā apathadāyinībhyām apathadāyinībhiḥ
Dativeapathadāyinyai apathadāyinībhyām apathadāyinībhyaḥ
Ablativeapathadāyinyāḥ apathadāyinībhyām apathadāyinībhyaḥ
Genitiveapathadāyinyāḥ apathadāyinyoḥ apathadāyinīnām
Locativeapathadāyinyām apathadāyinyoḥ apathadāyinīṣu

Compound apathadāyini - apathadāyinī -

Adverb -apathadāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria