Declension table of ?apathadāyin

Deva

MasculineSingularDualPlural
Nominativeapathadāyī apathadāyinau apathadāyinaḥ
Vocativeapathadāyin apathadāyinau apathadāyinaḥ
Accusativeapathadāyinam apathadāyinau apathadāyinaḥ
Instrumentalapathadāyinā apathadāyibhyām apathadāyibhiḥ
Dativeapathadāyine apathadāyibhyām apathadāyibhyaḥ
Ablativeapathadāyinaḥ apathadāyibhyām apathadāyibhyaḥ
Genitiveapathadāyinaḥ apathadāyinoḥ apathadāyinām
Locativeapathadāyini apathadāyinoḥ apathadāyiṣu

Compound apathadāyi -

Adverb -apathadāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria