Declension table of ?apatanīya

Deva

MasculineSingularDualPlural
Nominativeapatanīyaḥ apatanīyau apatanīyāḥ
Vocativeapatanīya apatanīyau apatanīyāḥ
Accusativeapatanīyam apatanīyau apatanīyān
Instrumentalapatanīyena apatanīyābhyām apatanīyaiḥ apatanīyebhiḥ
Dativeapatanīyāya apatanīyābhyām apatanīyebhyaḥ
Ablativeapatanīyāt apatanīyābhyām apatanīyebhyaḥ
Genitiveapatanīyasya apatanīyayoḥ apatanīyānām
Locativeapatanīye apatanīyayoḥ apatanīyeṣu

Compound apatanīya -

Adverb -apatanīyam -apatanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria