Declension table of ?apatanadharmitva

Deva

NeuterSingularDualPlural
Nominativeapatanadharmitvam apatanadharmitve apatanadharmitvāni
Vocativeapatanadharmitva apatanadharmitve apatanadharmitvāni
Accusativeapatanadharmitvam apatanadharmitve apatanadharmitvāni
Instrumentalapatanadharmitvena apatanadharmitvābhyām apatanadharmitvaiḥ
Dativeapatanadharmitvāya apatanadharmitvābhyām apatanadharmitvebhyaḥ
Ablativeapatanadharmitvāt apatanadharmitvābhyām apatanadharmitvebhyaḥ
Genitiveapatanadharmitvasya apatanadharmitvayoḥ apatanadharmitvānām
Locativeapatanadharmitve apatanadharmitvayoḥ apatanadharmitveṣu

Compound apatanadharmitva -

Adverb -apatanadharmitvam -apatanadharmitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria