Declension table of ?apataṃsanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | apataṃsanam | apataṃsane | apataṃsanāni |
Vocative | apataṃsana | apataṃsane | apataṃsanāni |
Accusative | apataṃsanam | apataṃsane | apataṃsanāni |
Instrumental | apataṃsanena | apataṃsanābhyām | apataṃsanaiḥ |
Dative | apataṃsanāya | apataṃsanābhyām | apataṃsanebhyaḥ |
Ablative | apataṃsanāt | apataṃsanābhyām | apataṃsanebhyaḥ |
Genitive | apataṃsanasya | apataṃsanayoḥ | apataṃsanānām |
Locative | apataṃsane | apataṃsanayoḥ | apataṃsaneṣu |