Declension table of ?apataṃsana

Deva

NeuterSingularDualPlural
Nominativeapataṃsanam apataṃsane apataṃsanāni
Vocativeapataṃsana apataṃsane apataṃsanāni
Accusativeapataṃsanam apataṃsane apataṃsanāni
Instrumentalapataṃsanena apataṃsanābhyām apataṃsanaiḥ
Dativeapataṃsanāya apataṃsanābhyām apataṃsanebhyaḥ
Ablativeapataṃsanāt apataṃsanābhyām apataṃsanebhyaḥ
Genitiveapataṃsanasya apataṃsanayoḥ apataṃsanānām
Locativeapataṃsane apataṃsanayoḥ apataṃsaneṣu

Compound apataṃsana -

Adverb -apataṃsanam -apataṃsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria