Declension table of ?apasvāna

Deva

MasculineSingularDualPlural
Nominativeapasvānaḥ apasvānau apasvānāḥ
Vocativeapasvāna apasvānau apasvānāḥ
Accusativeapasvānam apasvānau apasvānān
Instrumentalapasvānena apasvānābhyām apasvānaiḥ apasvānebhiḥ
Dativeapasvānāya apasvānābhyām apasvānebhyaḥ
Ablativeapasvānāt apasvānābhyām apasvānebhyaḥ
Genitiveapasvānasya apasvānayoḥ apasvānānām
Locativeapasvāne apasvānayoḥ apasvāneṣu

Compound apasvāna -

Adverb -apasvānam -apasvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria