Declension table of ?apastana

Deva

NeuterSingularDualPlural
Nominativeapastanam apastane apastanāni
Vocativeapastana apastane apastanāni
Accusativeapastanam apastane apastanāni
Instrumentalapastanena apastanābhyām apastanaiḥ
Dativeapastanāya apastanābhyām apastanebhyaḥ
Ablativeapastanāt apastanābhyām apastanebhyaḥ
Genitiveapastanasya apastanayoḥ apastanānām
Locativeapastane apastanayoḥ apastaneṣu

Compound apastana -

Adverb -apastanam -apastanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria