Declension table of ?apastambha

Deva

MasculineSingularDualPlural
Nominativeapastambhaḥ apastambhau apastambhāḥ
Vocativeapastambha apastambhau apastambhāḥ
Accusativeapastambham apastambhau apastambhān
Instrumentalapastambhena apastambhābhyām apastambhaiḥ apastambhebhiḥ
Dativeapastambhāya apastambhābhyām apastambhebhyaḥ
Ablativeapastambhāt apastambhābhyām apastambhebhyaḥ
Genitiveapastambhasya apastambhayoḥ apastambhānām
Locativeapastambhe apastambhayoḥ apastambheṣu

Compound apastambha -

Adverb -apastambham -apastambhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria