Declension table of apastamba

Deva

MasculineSingularDualPlural
Nominativeapastambaḥ apastambau apastambāḥ
Vocativeapastamba apastambau apastambāḥ
Accusativeapastambam apastambau apastambān
Instrumentalapastambena apastambābhyām apastambaiḥ apastambebhiḥ
Dativeapastambāya apastambābhyām apastambebhyaḥ
Ablativeapastambāt apastambābhyām apastambebhyaḥ
Genitiveapastambasya apastambayoḥ apastambānām
Locativeapastambe apastambayoḥ apastambeṣu

Compound apastamba -

Adverb -apastambam -apastambāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria