Declension table of ?apasnātā

Deva

FeminineSingularDualPlural
Nominativeapasnātā apasnāte apasnātāḥ
Vocativeapasnāte apasnāte apasnātāḥ
Accusativeapasnātām apasnāte apasnātāḥ
Instrumentalapasnātayā apasnātābhyām apasnātābhiḥ
Dativeapasnātāyai apasnātābhyām apasnātābhyaḥ
Ablativeapasnātāyāḥ apasnātābhyām apasnātābhyaḥ
Genitiveapasnātāyāḥ apasnātayoḥ apasnātānām
Locativeapasnātāyām apasnātayoḥ apasnātāsu

Adverb -apasnātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria