Declension table of ?apasnāta

Deva

NeuterSingularDualPlural
Nominativeapasnātam apasnāte apasnātāni
Vocativeapasnāta apasnāte apasnātāni
Accusativeapasnātam apasnāte apasnātāni
Instrumentalapasnātena apasnātābhyām apasnātaiḥ
Dativeapasnātāya apasnātābhyām apasnātebhyaḥ
Ablativeapasnātāt apasnātābhyām apasnātebhyaḥ
Genitiveapasnātasya apasnātayoḥ apasnātānām
Locativeapasnāte apasnātayoḥ apasnāteṣu

Compound apasnāta -

Adverb -apasnātam -apasnātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria