Declension table of ?apasavyavatā

Deva

FeminineSingularDualPlural
Nominativeapasavyavatā apasavyavate apasavyavatāḥ
Vocativeapasavyavate apasavyavate apasavyavatāḥ
Accusativeapasavyavatām apasavyavate apasavyavatāḥ
Instrumentalapasavyavatayā apasavyavatābhyām apasavyavatābhiḥ
Dativeapasavyavatāyai apasavyavatābhyām apasavyavatābhyaḥ
Ablativeapasavyavatāyāḥ apasavyavatābhyām apasavyavatābhyaḥ
Genitiveapasavyavatāyāḥ apasavyavatayoḥ apasavyavatānām
Locativeapasavyavatāyām apasavyavatayoḥ apasavyavatāsu

Adverb -apasavyavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria