Declension table of ?apasavya

Deva

NeuterSingularDualPlural
Nominativeapasavyam apasavye apasavyāni
Vocativeapasavya apasavye apasavyāni
Accusativeapasavyam apasavye apasavyāni
Instrumentalapasavyena apasavyābhyām apasavyaiḥ
Dativeapasavyāya apasavyābhyām apasavyebhyaḥ
Ablativeapasavyāt apasavyābhyām apasavyebhyaḥ
Genitiveapasavyasya apasavyayoḥ apasavyānām
Locativeapasavye apasavyayoḥ apasavyeṣu

Compound apasavya -

Adverb -apasavyam -apasavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria