Declension table of ?apasārita

Deva

NeuterSingularDualPlural
Nominativeapasāritam apasārite apasāritāni
Vocativeapasārita apasārite apasāritāni
Accusativeapasāritam apasārite apasāritāni
Instrumentalapasāritena apasāritābhyām apasāritaiḥ
Dativeapasāritāya apasāritābhyām apasāritebhyaḥ
Ablativeapasāritāt apasāritābhyām apasāritebhyaḥ
Genitiveapasāritasya apasāritayoḥ apasāritānām
Locativeapasārite apasāritayoḥ apasāriteṣu

Compound apasārita -

Adverb -apasāritam -apasāritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria