Declension table of ?apasṛpti

Deva

FeminineSingularDualPlural
Nominativeapasṛptiḥ apasṛptī apasṛptayaḥ
Vocativeapasṛpte apasṛptī apasṛptayaḥ
Accusativeapasṛptim apasṛptī apasṛptīḥ
Instrumentalapasṛptyā apasṛptibhyām apasṛptibhiḥ
Dativeapasṛptyai apasṛptaye apasṛptibhyām apasṛptibhyaḥ
Ablativeapasṛptyāḥ apasṛpteḥ apasṛptibhyām apasṛptibhyaḥ
Genitiveapasṛptyāḥ apasṛpteḥ apasṛptyoḥ apasṛptīnām
Locativeapasṛptyām apasṛptau apasṛptyoḥ apasṛptiṣu

Compound apasṛpti -

Adverb -apasṛpti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria