Declension table of ?aparyeṣita

Deva

MasculineSingularDualPlural
Nominativeaparyeṣitaḥ aparyeṣitau aparyeṣitāḥ
Vocativeaparyeṣita aparyeṣitau aparyeṣitāḥ
Accusativeaparyeṣitam aparyeṣitau aparyeṣitān
Instrumentalaparyeṣitena aparyeṣitābhyām aparyeṣitaiḥ aparyeṣitebhiḥ
Dativeaparyeṣitāya aparyeṣitābhyām aparyeṣitebhyaḥ
Ablativeaparyeṣitāt aparyeṣitābhyām aparyeṣitebhyaḥ
Genitiveaparyeṣitasya aparyeṣitayoḥ aparyeṣitānām
Locativeaparyeṣite aparyeṣitayoḥ aparyeṣiteṣu

Compound aparyeṣita -

Adverb -aparyeṣitam -aparyeṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria