Declension table of ?aparyeṣṭā

Deva

FeminineSingularDualPlural
Nominativeaparyeṣṭā aparyeṣṭe aparyeṣṭāḥ
Vocativeaparyeṣṭe aparyeṣṭe aparyeṣṭāḥ
Accusativeaparyeṣṭām aparyeṣṭe aparyeṣṭāḥ
Instrumentalaparyeṣṭayā aparyeṣṭābhyām aparyeṣṭābhiḥ
Dativeaparyeṣṭāyai aparyeṣṭābhyām aparyeṣṭābhyaḥ
Ablativeaparyeṣṭāyāḥ aparyeṣṭābhyām aparyeṣṭābhyaḥ
Genitiveaparyeṣṭāyāḥ aparyeṣṭayoḥ aparyeṣṭānām
Locativeaparyeṣṭāyām aparyeṣṭayoḥ aparyeṣṭāsu

Adverb -aparyeṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria